Declension table of ?tutuṭuṣī

Deva

FeminineSingularDualPlural
Nominativetutuṭuṣī tutuṭuṣyau tutuṭuṣyaḥ
Vocativetutuṭuṣi tutuṭuṣyau tutuṭuṣyaḥ
Accusativetutuṭuṣīm tutuṭuṣyau tutuṭuṣīḥ
Instrumentaltutuṭuṣyā tutuṭuṣībhyām tutuṭuṣībhiḥ
Dativetutuṭuṣyai tutuṭuṣībhyām tutuṭuṣībhyaḥ
Ablativetutuṭuṣyāḥ tutuṭuṣībhyām tutuṭuṣībhyaḥ
Genitivetutuṭuṣyāḥ tutuṭuṣyoḥ tutuṭuṣīṇām
Locativetutuṭuṣyām tutuṭuṣyoḥ tutuṭuṣīṣu

Compound tutuṭuṣi - tutuṭuṣī -

Adverb -tutuṭuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria