Declension table of ?tutuṭāna

Deva

MasculineSingularDualPlural
Nominativetutuṭānaḥ tutuṭānau tutuṭānāḥ
Vocativetutuṭāna tutuṭānau tutuṭānāḥ
Accusativetutuṭānam tutuṭānau tutuṭānān
Instrumentaltutuṭānena tutuṭānābhyām tutuṭānaiḥ tutuṭānebhiḥ
Dativetutuṭānāya tutuṭānābhyām tutuṭānebhyaḥ
Ablativetutuṭānāt tutuṭānābhyām tutuṭānebhyaḥ
Genitivetutuṭānasya tutuṭānayoḥ tutuṭānānām
Locativetutuṭāne tutuṭānayoḥ tutuṭāneṣu

Compound tutuṭāna -

Adverb -tutuṭānam -tutuṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria