Declension table of ?tutuṣvas

Deva

NeuterSingularDualPlural
Nominativetutuṣvat tutuṣuṣī tutuṣvāṃsi
Vocativetutuṣvat tutuṣuṣī tutuṣvāṃsi
Accusativetutuṣvat tutuṣuṣī tutuṣvāṃsi
Instrumentaltutuṣuṣā tutuṣvadbhyām tutuṣvadbhiḥ
Dativetutuṣuṣe tutuṣvadbhyām tutuṣvadbhyaḥ
Ablativetutuṣuṣaḥ tutuṣvadbhyām tutuṣvadbhyaḥ
Genitivetutuṣuṣaḥ tutuṣuṣoḥ tutuṣuṣām
Locativetutuṣuṣi tutuṣuṣoḥ tutuṣvatsu

Compound tutuṣvat -

Adverb -tutuṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria