Declension table of ?tutuṣṭūṣvas

Deva

NeuterSingularDualPlural
Nominativetutuṣṭūṣvat tutuṣṭūṣuṣī tutuṣṭūṣvāṃsi
Vocativetutuṣṭūṣvat tutuṣṭūṣuṣī tutuṣṭūṣvāṃsi
Accusativetutuṣṭūṣvat tutuṣṭūṣuṣī tutuṣṭūṣvāṃsi
Instrumentaltutuṣṭūṣuṣā tutuṣṭūṣvadbhyām tutuṣṭūṣvadbhiḥ
Dativetutuṣṭūṣuṣe tutuṣṭūṣvadbhyām tutuṣṭūṣvadbhyaḥ
Ablativetutuṣṭūṣuṣaḥ tutuṣṭūṣvadbhyām tutuṣṭūṣvadbhyaḥ
Genitivetutuṣṭūṣuṣaḥ tutuṣṭūṣuṣoḥ tutuṣṭūṣuṣām
Locativetutuṣṭūṣuṣi tutuṣṭūṣuṣoḥ tutuṣṭūṣvatsu

Compound tutuṣṭūṣvat -

Adverb -tutuṣṭūṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria