सुबन्तावली ?तुतुष्टूष्वस्

Roma

पुमान्एकद्विबहु
प्रथमातुतुष्टूष्वान् तुतुष्टूष्वांसौ तुतुष्टूष्वांसः
सम्बोधनम्तुतुष्टूष्वन् तुतुष्टूष्वांसौ तुतुष्टूष्वांसः
द्वितीयातुतुष्टूष्वांसम् तुतुष्टूष्वांसौ तुतुष्टूषुषः
तृतीयातुतुष्टूषुषा तुतुष्टूष्वद्भ्याम् तुतुष्टूष्वद्भिः
चतुर्थीतुतुष्टूषुषे तुतुष्टूष्वद्भ्याम् तुतुष्टूष्वद्भ्यः
पञ्चमीतुतुष्टूषुषः तुतुष्टूष्वद्भ्याम् तुतुष्टूष्वद्भ्यः
षष्ठीतुतुष्टूषुषः तुतुष्टूषुषोः तुतुष्टूषुषाम्
सप्तमीतुतुष्टूषुषि तुतुष्टूषुषोः तुतुष्टूष्वत्सु

समास तुतुष्टूष्वत्

अव्यय ॰तुतुष्टूष्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria