Declension table of ?tutuṣṭūṣvas

Deva

MasculineSingularDualPlural
Nominativetutuṣṭūṣvān tutuṣṭūṣvāṃsau tutuṣṭūṣvāṃsaḥ
Vocativetutuṣṭūṣvan tutuṣṭūṣvāṃsau tutuṣṭūṣvāṃsaḥ
Accusativetutuṣṭūṣvāṃsam tutuṣṭūṣvāṃsau tutuṣṭūṣuṣaḥ
Instrumentaltutuṣṭūṣuṣā tutuṣṭūṣvadbhyām tutuṣṭūṣvadbhiḥ
Dativetutuṣṭūṣuṣe tutuṣṭūṣvadbhyām tutuṣṭūṣvadbhyaḥ
Ablativetutuṣṭūṣuṣaḥ tutuṣṭūṣvadbhyām tutuṣṭūṣvadbhyaḥ
Genitivetutuṣṭūṣuṣaḥ tutuṣṭūṣuṣoḥ tutuṣṭūṣuṣām
Locativetutuṣṭūṣuṣi tutuṣṭūṣuṣoḥ tutuṣṭūṣvatsu

Compound tutuṣṭūṣvat -

Adverb -tutuṣṭūṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria