Declension table of ?tutuṣṭūṣuṣī

Deva

FeminineSingularDualPlural
Nominativetutuṣṭūṣuṣī tutuṣṭūṣuṣyau tutuṣṭūṣuṣyaḥ
Vocativetutuṣṭūṣuṣi tutuṣṭūṣuṣyau tutuṣṭūṣuṣyaḥ
Accusativetutuṣṭūṣuṣīm tutuṣṭūṣuṣyau tutuṣṭūṣuṣīḥ
Instrumentaltutuṣṭūṣuṣyā tutuṣṭūṣuṣībhyām tutuṣṭūṣuṣībhiḥ
Dativetutuṣṭūṣuṣyai tutuṣṭūṣuṣībhyām tutuṣṭūṣuṣībhyaḥ
Ablativetutuṣṭūṣuṣyāḥ tutuṣṭūṣuṣībhyām tutuṣṭūṣuṣībhyaḥ
Genitivetutuṣṭūṣuṣyāḥ tutuṣṭūṣuṣyoḥ tutuṣṭūṣuṣīṇām
Locativetutuṣṭūṣuṣyām tutuṣṭūṣuṣyoḥ tutuṣṭūṣuṣīṣu

Compound tutuṣṭūṣuṣi - tutuṣṭūṣuṣī -

Adverb -tutuṣṭūṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria