Declension table of ?tutuṇḍvas

Deva

MasculineSingularDualPlural
Nominativetutuṇḍvān tutuṇḍvāṃsau tutuṇḍvāṃsaḥ
Vocativetutuṇḍvan tutuṇḍvāṃsau tutuṇḍvāṃsaḥ
Accusativetutuṇḍvāṃsam tutuṇḍvāṃsau tutuṇḍuṣaḥ
Instrumentaltutuṇḍuṣā tutuṇḍvadbhyām tutuṇḍvadbhiḥ
Dativetutuṇḍuṣe tutuṇḍvadbhyām tutuṇḍvadbhyaḥ
Ablativetutuṇḍuṣaḥ tutuṇḍvadbhyām tutuṇḍvadbhyaḥ
Genitivetutuṇḍuṣaḥ tutuṇḍuṣoḥ tutuṇḍuṣām
Locativetutuṇḍuṣi tutuṇḍuṣoḥ tutuṇḍvatsu

Compound tutuṇḍvat -

Adverb -tutuṇḍvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria