Declension table of ?tutuḍāna

Deva

NeuterSingularDualPlural
Nominativetutuḍānam tutuḍāne tutuḍānāni
Vocativetutuḍāna tutuḍāne tutuḍānāni
Accusativetutuḍānam tutuḍāne tutuḍānāni
Instrumentaltutuḍānena tutuḍānābhyām tutuḍānaiḥ
Dativetutuḍānāya tutuḍānābhyām tutuḍānebhyaḥ
Ablativetutuḍānāt tutuḍānābhyām tutuḍānebhyaḥ
Genitivetutuḍānasya tutuḍānayoḥ tutuḍānānām
Locativetutuḍāne tutuḍānayoḥ tutuḍāneṣu

Compound tutuḍāna -

Adverb -tutuḍānam -tutuḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria