Declension table of ?tutuḍḍvas

Deva

NeuterSingularDualPlural
Nominativetutuḍḍvat tutuḍḍuṣī tutuḍḍvāṃsi
Vocativetutuḍḍvat tutuḍḍuṣī tutuḍḍvāṃsi
Accusativetutuḍḍvat tutuḍḍuṣī tutuḍḍvāṃsi
Instrumentaltutuḍḍuṣā tutuḍḍvadbhyām tutuḍḍvadbhiḥ
Dativetutuḍḍuṣe tutuḍḍvadbhyām tutuḍḍvadbhyaḥ
Ablativetutuḍḍuṣaḥ tutuḍḍvadbhyām tutuḍḍvadbhyaḥ
Genitivetutuḍḍuṣaḥ tutuḍḍuṣoḥ tutuḍḍuṣām
Locativetutuḍḍuṣi tutuḍḍuṣoḥ tutuḍḍvatsu

Compound tutuḍḍvat -

Adverb -tutuḍḍvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria