Declension table of ?tutuḍḍāna

Deva

NeuterSingularDualPlural
Nominativetutuḍḍānam tutuḍḍāne tutuḍḍānāni
Vocativetutuḍḍāna tutuḍḍāne tutuḍḍānāni
Accusativetutuḍḍānam tutuḍḍāne tutuḍḍānāni
Instrumentaltutuḍḍānena tutuḍḍānābhyām tutuḍḍānaiḥ
Dativetutuḍḍānāya tutuḍḍānābhyām tutuḍḍānebhyaḥ
Ablativetutuḍḍānāt tutuḍḍānābhyām tutuḍḍānebhyaḥ
Genitivetutuḍḍānasya tutuḍḍānayoḥ tutuḍḍānānām
Locativetutuḍḍāne tutuḍḍānayoḥ tutuḍḍāneṣu

Compound tutuḍḍāna -

Adverb -tutuḍḍānam -tutuḍḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria