Declension table of turyatama

Deva

NeuterSingularDualPlural
Nominativeturyatamam turyatame turyatamāni
Vocativeturyatama turyatame turyatamāni
Accusativeturyatamam turyatame turyatamāni
Instrumentalturyatamena turyatamābhyām turyatamaiḥ
Dativeturyatamāya turyatamābhyām turyatamebhyaḥ
Ablativeturyatamāt turyatamābhyām turyatamebhyaḥ
Genitiveturyatamasya turyatamayoḥ turyatamānām
Locativeturyatame turyatamayoḥ turyatameṣu

Compound turyatama -

Adverb -turyatamam -turyatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria