Declension table of ?turvyamāṇa

Deva

NeuterSingularDualPlural
Nominativeturvyamāṇam turvyamāṇe turvyamāṇāni
Vocativeturvyamāṇa turvyamāṇe turvyamāṇāni
Accusativeturvyamāṇam turvyamāṇe turvyamāṇāni
Instrumentalturvyamāṇena turvyamāṇābhyām turvyamāṇaiḥ
Dativeturvyamāṇāya turvyamāṇābhyām turvyamāṇebhyaḥ
Ablativeturvyamāṇāt turvyamāṇābhyām turvyamāṇebhyaḥ
Genitiveturvyamāṇasya turvyamāṇayoḥ turvyamāṇānām
Locativeturvyamāṇe turvyamāṇayoḥ turvyamāṇeṣu

Compound turvyamāṇa -

Adverb -turvyamāṇam -turvyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria