Declension table of ?turvitavatī

Deva

FeminineSingularDualPlural
Nominativeturvitavatī turvitavatyau turvitavatyaḥ
Vocativeturvitavati turvitavatyau turvitavatyaḥ
Accusativeturvitavatīm turvitavatyau turvitavatīḥ
Instrumentalturvitavatyā turvitavatībhyām turvitavatībhiḥ
Dativeturvitavatyai turvitavatībhyām turvitavatībhyaḥ
Ablativeturvitavatyāḥ turvitavatībhyām turvitavatībhyaḥ
Genitiveturvitavatyāḥ turvitavatyoḥ turvitavatīnām
Locativeturvitavatyām turvitavatyoḥ turvitavatīṣu

Compound turvitavati - turvitavatī -

Adverb -turvitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria