Declension table of ?turvitavat

Deva

NeuterSingularDualPlural
Nominativeturvitavat turvitavantī turvitavatī turvitavanti
Vocativeturvitavat turvitavantī turvitavatī turvitavanti
Accusativeturvitavat turvitavantī turvitavatī turvitavanti
Instrumentalturvitavatā turvitavadbhyām turvitavadbhiḥ
Dativeturvitavate turvitavadbhyām turvitavadbhyaḥ
Ablativeturvitavataḥ turvitavadbhyām turvitavadbhyaḥ
Genitiveturvitavataḥ turvitavatoḥ turvitavatām
Locativeturvitavati turvitavatoḥ turvitavatsu

Adverb -turvitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria