Declension table of ?turvitavat

Deva

MasculineSingularDualPlural
Nominativeturvitavān turvitavantau turvitavantaḥ
Vocativeturvitavan turvitavantau turvitavantaḥ
Accusativeturvitavantam turvitavantau turvitavataḥ
Instrumentalturvitavatā turvitavadbhyām turvitavadbhiḥ
Dativeturvitavate turvitavadbhyām turvitavadbhyaḥ
Ablativeturvitavataḥ turvitavadbhyām turvitavadbhyaḥ
Genitiveturvitavataḥ turvitavatoḥ turvitavatām
Locativeturvitavati turvitavatoḥ turvitavatsu

Compound turvitavat -

Adverb -turvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria