Declension table of ?turvita

Deva

NeuterSingularDualPlural
Nominativeturvitam turvite turvitāni
Vocativeturvita turvite turvitāni
Accusativeturvitam turvite turvitāni
Instrumentalturvitena turvitābhyām turvitaiḥ
Dativeturvitāya turvitābhyām turvitebhyaḥ
Ablativeturvitāt turvitābhyām turvitebhyaḥ
Genitiveturvitasya turvitayoḥ turvitānām
Locativeturvite turvitayoḥ turviteṣu

Compound turvita -

Adverb -turvitam -turvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria