Declension table of ?turvita

Deva

MasculineSingularDualPlural
Nominativeturvitaḥ turvitau turvitāḥ
Vocativeturvita turvitau turvitāḥ
Accusativeturvitam turvitau turvitān
Instrumentalturvitena turvitābhyām turvitaiḥ turvitebhiḥ
Dativeturvitāya turvitābhyām turvitebhyaḥ
Ablativeturvitāt turvitābhyām turvitebhyaḥ
Genitiveturvitasya turvitayoḥ turvitānām
Locativeturvite turvitayoḥ turviteṣu

Compound turvita -

Adverb -turvitam -turvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria