Declension table of ?turviṣyantī

Deva

FeminineSingularDualPlural
Nominativeturviṣyantī turviṣyantyau turviṣyantyaḥ
Vocativeturviṣyanti turviṣyantyau turviṣyantyaḥ
Accusativeturviṣyantīm turviṣyantyau turviṣyantīḥ
Instrumentalturviṣyantyā turviṣyantībhyām turviṣyantībhiḥ
Dativeturviṣyantyai turviṣyantībhyām turviṣyantībhyaḥ
Ablativeturviṣyantyāḥ turviṣyantībhyām turviṣyantībhyaḥ
Genitiveturviṣyantyāḥ turviṣyantyoḥ turviṣyantīnām
Locativeturviṣyantyām turviṣyantyoḥ turviṣyantīṣu

Compound turviṣyanti - turviṣyantī -

Adverb -turviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria