Declension table of ?turviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeturviṣyamāṇā turviṣyamāṇe turviṣyamāṇāḥ
Vocativeturviṣyamāṇe turviṣyamāṇe turviṣyamāṇāḥ
Accusativeturviṣyamāṇām turviṣyamāṇe turviṣyamāṇāḥ
Instrumentalturviṣyamāṇayā turviṣyamāṇābhyām turviṣyamāṇābhiḥ
Dativeturviṣyamāṇāyai turviṣyamāṇābhyām turviṣyamāṇābhyaḥ
Ablativeturviṣyamāṇāyāḥ turviṣyamāṇābhyām turviṣyamāṇābhyaḥ
Genitiveturviṣyamāṇāyāḥ turviṣyamāṇayoḥ turviṣyamāṇānām
Locativeturviṣyamāṇāyām turviṣyamāṇayoḥ turviṣyamāṇāsu

Adverb -turviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria