सुबन्तावली ?तुरगरथ

Roma

पुमान्एकद्विबहु
प्रथमातुरगरथः तुरगरथौ तुरगरथाः
सम्बोधनम्तुरगरथ तुरगरथौ तुरगरथाः
द्वितीयातुरगरथम् तुरगरथौ तुरगरथान्
तृतीयातुरगरथेन तुरगरथाभ्याम् तुरगरथैः तुरगरथेभिः
चतुर्थीतुरगरथाय तुरगरथाभ्याम् तुरगरथेभ्यः
पञ्चमीतुरगरथात् तुरगरथाभ्याम् तुरगरथेभ्यः
षष्ठीतुरगरथस्य तुरगरथयोः तुरगरथानाम्
सप्तमीतुरगरथे तुरगरथयोः तुरगरथेषु

समास तुरगरथ

अव्यय ॰तुरगरथम् ॰तुरगरथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria