सुबन्तावली ?तुरगप्रिय

Roma

पुमान्एकद्विबहु
प्रथमातुरगप्रियः तुरगप्रियौ तुरगप्रियाः
सम्बोधनम्तुरगप्रिय तुरगप्रियौ तुरगप्रियाः
द्वितीयातुरगप्रियम् तुरगप्रियौ तुरगप्रियान्
तृतीयातुरगप्रियेण तुरगप्रियाभ्याम् तुरगप्रियैः तुरगप्रियेभिः
चतुर्थीतुरगप्रियाय तुरगप्रियाभ्याम् तुरगप्रियेभ्यः
पञ्चमीतुरगप्रियात् तुरगप्रियाभ्याम् तुरगप्रियेभ्यः
षष्ठीतुरगप्रियस्य तुरगप्रिययोः तुरगप्रियाणाम्
सप्तमीतुरगप्रिये तुरगप्रिययोः तुरगप्रियेषु

समास तुरगप्रिय

अव्यय ॰तुरगप्रियम् ॰तुरगप्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria