सुबन्तावली ?तुरगपातक

Roma

पुमान्एकद्विबहु
प्रथमातुरगपातकः तुरगपातकौ तुरगपातकाः
सम्बोधनम्तुरगपातक तुरगपातकौ तुरगपातकाः
द्वितीयातुरगपातकम् तुरगपातकौ तुरगपातकान्
तृतीयातुरगपातकेन तुरगपातकाभ्याम् तुरगपातकैः तुरगपातकेभिः
चतुर्थीतुरगपातकाय तुरगपातकाभ्याम् तुरगपातकेभ्यः
पञ्चमीतुरगपातकात् तुरगपातकाभ्याम् तुरगपातकेभ्यः
षष्ठीतुरगपातकस्य तुरगपातकयोः तुरगपातकानाम्
सप्तमीतुरगपातके तुरगपातकयोः तुरगपातकेषु

समास तुरगपातक

अव्यय ॰तुरगपातकम् ॰तुरगपातकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria