सुबन्तावली ?तुरगमुख

Roma

पुमान्एकद्विबहु
प्रथमातुरगमुखः तुरगमुखौ तुरगमुखाः
सम्बोधनम्तुरगमुख तुरगमुखौ तुरगमुखाः
द्वितीयातुरगमुखम् तुरगमुखौ तुरगमुखान्
तृतीयातुरगमुखेण तुरगमुखाभ्याम् तुरगमुखैः तुरगमुखेभिः
चतुर्थीतुरगमुखाय तुरगमुखाभ्याम् तुरगमुखेभ्यः
पञ्चमीतुरगमुखात् तुरगमुखाभ्याम् तुरगमुखेभ्यः
षष्ठीतुरगमुखस्य तुरगमुखयोः तुरगमुखाणाम्
सप्तमीतुरगमुखे तुरगमुखयोः तुरगमुखेषु

समास तुरगमुख

अव्यय ॰तुरगमुखम् ॰तुरगमुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria