सुबन्तावली ?तुरगलीलक

Roma

पुमान्एकद्विबहु
प्रथमातुरगलीलकः तुरगलीलकौ तुरगलीलकाः
सम्बोधनम्तुरगलीलक तुरगलीलकौ तुरगलीलकाः
द्वितीयातुरगलीलकम् तुरगलीलकौ तुरगलीलकान्
तृतीयातुरगलीलकेन तुरगलीलकाभ्याम् तुरगलीलकैः तुरगलीलकेभिः
चतुर्थीतुरगलीलकाय तुरगलीलकाभ्याम् तुरगलीलकेभ्यः
पञ्चमीतुरगलीलकात् तुरगलीलकाभ्याम् तुरगलीलकेभ्यः
षष्ठीतुरगलीलकस्य तुरगलीलकयोः तुरगलीलकानाम्
सप्तमीतुरगलीलके तुरगलीलकयोः तुरगलीलकेषु

समास तुरगलीलक

अव्यय ॰तुरगलीलकम् ॰तुरगलीलकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria