सुबन्तावली ?तुरगक्रियावता

Roma

स्त्रीएकद्विबहु
प्रथमातुरगक्रियावता तुरगक्रियावते तुरगक्रियावताः
सम्बोधनम्तुरगक्रियावते तुरगक्रियावते तुरगक्रियावताः
द्वितीयातुरगक्रियावताम् तुरगक्रियावते तुरगक्रियावताः
तृतीयातुरगक्रियावतया तुरगक्रियावताभ्याम् तुरगक्रियावताभिः
चतुर्थीतुरगक्रियावतायै तुरगक्रियावताभ्याम् तुरगक्रियावताभ्यः
पञ्चमीतुरगक्रियावतायाः तुरगक्रियावताभ्याम् तुरगक्रियावताभ्यः
षष्ठीतुरगक्रियावतायाः तुरगक्रियावतयोः तुरगक्रियावतानाम्
सप्तमीतुरगक्रियावतायाम् तुरगक्रियावतयोः तुरगक्रियावतासु

अव्यय ॰तुरगक्रियावतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria