Declension table of ?turagakāntāmukha

Deva

MasculineSingularDualPlural
Nominativeturagakāntāmukhaḥ turagakāntāmukhau turagakāntāmukhāḥ
Vocativeturagakāntāmukha turagakāntāmukhau turagakāntāmukhāḥ
Accusativeturagakāntāmukham turagakāntāmukhau turagakāntāmukhān
Instrumentalturagakāntāmukhena turagakāntāmukhābhyām turagakāntāmukhaiḥ turagakāntāmukhebhiḥ
Dativeturagakāntāmukhāya turagakāntāmukhābhyām turagakāntāmukhebhyaḥ
Ablativeturagakāntāmukhāt turagakāntāmukhābhyām turagakāntāmukhebhyaḥ
Genitiveturagakāntāmukhasya turagakāntāmukhayoḥ turagakāntāmukhānām
Locativeturagakāntāmukhe turagakāntāmukhayoḥ turagakāntāmukheṣu

Compound turagakāntāmukha -

Adverb -turagakāntāmukham -turagakāntāmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria