सुबन्तावली ?तुरगकान्ता

Roma

स्त्रीएकद्विबहु
प्रथमातुरगकान्ता तुरगकान्ते तुरगकान्ताः
सम्बोधनम्तुरगकान्ते तुरगकान्ते तुरगकान्ताः
द्वितीयातुरगकान्ताम् तुरगकान्ते तुरगकान्ताः
तृतीयातुरगकान्तया तुरगकान्ताभ्याम् तुरगकान्ताभिः
चतुर्थीतुरगकान्तायै तुरगकान्ताभ्याम् तुरगकान्ताभ्यः
पञ्चमीतुरगकान्तायाः तुरगकान्ताभ्याम् तुरगकान्ताभ्यः
षष्ठीतुरगकान्तायाः तुरगकान्तयोः तुरगकान्तानाम्
सप्तमीतुरगकान्तायाम् तुरगकान्तयोः तुरगकान्तासु

अव्यय ॰तुरगकान्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria