सुबन्तावली ?तुरगगन्धा

Roma

स्त्रीएकद्विबहु
प्रथमातुरगगन्धा तुरगगन्धे तुरगगन्धाः
सम्बोधनम्तुरगगन्धे तुरगगन्धे तुरगगन्धाः
द्वितीयातुरगगन्धाम् तुरगगन्धे तुरगगन्धाः
तृतीयातुरगगन्धया तुरगगन्धाभ्याम् तुरगगन्धाभिः
चतुर्थीतुरगगन्धायै तुरगगन्धाभ्याम् तुरगगन्धाभ्यः
पञ्चमीतुरगगन्धायाः तुरगगन्धाभ्याम् तुरगगन्धाभ्यः
षष्ठीतुरगगन्धायाः तुरगगन्धयोः तुरगगन्धानाम्
सप्तमीतुरगगन्धायाम् तुरगगन्धयोः तुरगगन्धासु

अव्यय ॰तुरगगन्धम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria