Declension table of ?turagabrahmacaryaka

Deva

NeuterSingularDualPlural
Nominativeturagabrahmacaryakam turagabrahmacaryake turagabrahmacaryakāṇi
Vocativeturagabrahmacaryaka turagabrahmacaryake turagabrahmacaryakāṇi
Accusativeturagabrahmacaryakam turagabrahmacaryake turagabrahmacaryakāṇi
Instrumentalturagabrahmacaryakeṇa turagabrahmacaryakābhyām turagabrahmacaryakaiḥ
Dativeturagabrahmacaryakāya turagabrahmacaryakābhyām turagabrahmacaryakebhyaḥ
Ablativeturagabrahmacaryakāt turagabrahmacaryakābhyām turagabrahmacaryakebhyaḥ
Genitiveturagabrahmacaryakasya turagabrahmacaryakayoḥ turagabrahmacaryakāṇām
Locativeturagabrahmacaryake turagabrahmacaryakayoḥ turagabrahmacaryakeṣu

Compound turagabrahmacaryaka -

Adverb -turagabrahmacaryakam -turagabrahmacaryakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria