Declension table of turaṅgī

Deva

FeminineSingularDualPlural
Nominativeturaṅgī turaṅgyau turaṅgyaḥ
Vocativeturaṅgi turaṅgyau turaṅgyaḥ
Accusativeturaṅgīm turaṅgyau turaṅgīḥ
Instrumentalturaṅgyā turaṅgībhyām turaṅgībhiḥ
Dativeturaṅgyai turaṅgībhyām turaṅgībhyaḥ
Ablativeturaṅgyāḥ turaṅgībhyām turaṅgībhyaḥ
Genitiveturaṅgyāḥ turaṅgyoḥ turaṅgīṇām
Locativeturaṅgyām turaṅgyoḥ turaṅgīṣu

Compound turaṅgi - turaṅgī -

Adverb -turaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria