सुबन्तावली ?तुरङ्गयायिनी

Roma

स्त्रीएकद्विबहु
प्रथमातुरङ्गयायिनी तुरङ्गयायिन्यौ तुरङ्गयायिन्यः
सम्बोधनम्तुरङ्गयायिनि तुरङ्गयायिन्यौ तुरङ्गयायिन्यः
द्वितीयातुरङ्गयायिनीम् तुरङ्गयायिन्यौ तुरङ्गयायिनीः
तृतीयातुरङ्गयायिन्या तुरङ्गयायिनीभ्याम् तुरङ्गयायिनीभिः
चतुर्थीतुरङ्गयायिन्यै तुरङ्गयायिनीभ्याम् तुरङ्गयायिनीभ्यः
पञ्चमीतुरङ्गयायिन्याः तुरङ्गयायिनीभ्याम् तुरङ्गयायिनीभ्यः
षष्ठीतुरङ्गयायिन्याः तुरङ्गयायिन्योः तुरङ्गयायिनीनाम्
सप्तमीतुरङ्गयायिन्याम् तुरङ्गयायिन्योः तुरङ्गयायिनीषु

समास तुरङ्गयायिनि तुरङ्गयायिनी

अव्यय ॰तुरङ्गयायिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria