सुबन्तावली ?तुरङ्गवक्त्र

Roma

पुमान्एकद्विबहु
प्रथमातुरङ्गवक्त्रः तुरङ्गवक्त्रौ तुरङ्गवक्त्राः
सम्बोधनम्तुरङ्गवक्त्र तुरङ्गवक्त्रौ तुरङ्गवक्त्राः
द्वितीयातुरङ्गवक्त्रम् तुरङ्गवक्त्रौ तुरङ्गवक्त्रान्
तृतीयातुरङ्गवक्त्रेण तुरङ्गवक्त्राभ्याम् तुरङ्गवक्त्रैः तुरङ्गवक्त्रेभिः
चतुर्थीतुरङ्गवक्त्राय तुरङ्गवक्त्राभ्याम् तुरङ्गवक्त्रेभ्यः
पञ्चमीतुरङ्गवक्त्रात् तुरङ्गवक्त्राभ्याम् तुरङ्गवक्त्रेभ्यः
षष्ठीतुरङ्गवक्त्रस्य तुरङ्गवक्त्रयोः तुरङ्गवक्त्राणाम्
सप्तमीतुरङ्गवक्त्रे तुरङ्गवक्त्रयोः तुरङ्गवक्त्रेषु

समास तुरङ्गवक्त्र

अव्यय ॰तुरङ्गवक्त्रम् ॰तुरङ्गवक्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria