Declension table of ?turaṅgasthāna

Deva

NeuterSingularDualPlural
Nominativeturaṅgasthānam turaṅgasthāne turaṅgasthānāni
Vocativeturaṅgasthāna turaṅgasthāne turaṅgasthānāni
Accusativeturaṅgasthānam turaṅgasthāne turaṅgasthānāni
Instrumentalturaṅgasthānena turaṅgasthānābhyām turaṅgasthānaiḥ
Dativeturaṅgasthānāya turaṅgasthānābhyām turaṅgasthānebhyaḥ
Ablativeturaṅgasthānāt turaṅgasthānābhyām turaṅgasthānebhyaḥ
Genitiveturaṅgasthānasya turaṅgasthānayoḥ turaṅgasthānānām
Locativeturaṅgasthāne turaṅgasthānayoḥ turaṅgasthāneṣu

Compound turaṅgasthāna -

Adverb -turaṅgasthānam -turaṅgasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria