Declension table of ?turaṅganātha

Deva

MasculineSingularDualPlural
Nominativeturaṅganāthaḥ turaṅganāthau turaṅganāthāḥ
Vocativeturaṅganātha turaṅganāthau turaṅganāthāḥ
Accusativeturaṅganātham turaṅganāthau turaṅganāthān
Instrumentalturaṅganāthena turaṅganāthābhyām turaṅganāthaiḥ turaṅganāthebhiḥ
Dativeturaṅganāthāya turaṅganāthābhyām turaṅganāthebhyaḥ
Ablativeturaṅganāthāt turaṅganāthābhyām turaṅganāthebhyaḥ
Genitiveturaṅganāthasya turaṅganāthayoḥ turaṅganāthānām
Locativeturaṅganāthe turaṅganāthayoḥ turaṅganātheṣu

Compound turaṅganātha -

Adverb -turaṅganātham -turaṅganāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria