Declension table of turaṅga

Deva

MasculineSingularDualPlural
Nominativeturaṅgaḥ turaṅgau turaṅgāḥ
Vocativeturaṅga turaṅgau turaṅgāḥ
Accusativeturaṅgam turaṅgau turaṅgān
Instrumentalturaṅgeṇa turaṅgābhyām turaṅgaiḥ turaṅgebhiḥ
Dativeturaṅgāya turaṅgābhyām turaṅgebhyaḥ
Ablativeturaṅgāt turaṅgābhyām turaṅgebhyaḥ
Genitiveturaṅgasya turaṅgayoḥ turaṅgāṇām
Locativeturaṅge turaṅgayoḥ turaṅgeṣu

Compound turaṅga -

Adverb -turaṅgam -turaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria