Declension table of ?tuptavat

Deva

NeuterSingularDualPlural
Nominativetuptavat tuptavantī tuptavatī tuptavanti
Vocativetuptavat tuptavantī tuptavatī tuptavanti
Accusativetuptavat tuptavantī tuptavatī tuptavanti
Instrumentaltuptavatā tuptavadbhyām tuptavadbhiḥ
Dativetuptavate tuptavadbhyām tuptavadbhyaḥ
Ablativetuptavataḥ tuptavadbhyām tuptavadbhyaḥ
Genitivetuptavataḥ tuptavatoḥ tuptavatām
Locativetuptavati tuptavatoḥ tuptavatsu

Adverb -tuptavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria