Declension table of ?tuptavat

Deva

MasculineSingularDualPlural
Nominativetuptavān tuptavantau tuptavantaḥ
Vocativetuptavan tuptavantau tuptavantaḥ
Accusativetuptavantam tuptavantau tuptavataḥ
Instrumentaltuptavatā tuptavadbhyām tuptavadbhiḥ
Dativetuptavate tuptavadbhyām tuptavadbhyaḥ
Ablativetuptavataḥ tuptavadbhyām tuptavadbhyaḥ
Genitivetuptavataḥ tuptavatoḥ tuptavatām
Locativetuptavati tuptavatoḥ tuptavatsu

Compound tuptavat -

Adverb -tuptavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria