Declension table of ?tupta

Deva

NeuterSingularDualPlural
Nominativetuptam tupte tuptāni
Vocativetupta tupte tuptāni
Accusativetuptam tupte tuptāni
Instrumentaltuptena tuptābhyām tuptaiḥ
Dativetuptāya tuptābhyām tuptebhyaḥ
Ablativetuptāt tuptābhyām tuptebhyaḥ
Genitivetuptasya tuptayoḥ tuptānām
Locativetupte tuptayoḥ tupteṣu

Compound tupta -

Adverb -tuptam -tuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria