Declension table of ?tupta

Deva

MasculineSingularDualPlural
Nominativetuptaḥ tuptau tuptāḥ
Vocativetupta tuptau tuptāḥ
Accusativetuptam tuptau tuptān
Instrumentaltuptena tuptābhyām tuptaiḥ tuptebhiḥ
Dativetuptāya tuptābhyām tuptebhyaḥ
Ablativetuptāt tuptābhyām tuptebhyaḥ
Genitivetuptasya tuptayoḥ tuptānām
Locativetupte tuptayoḥ tupteṣu

Compound tupta -

Adverb -tuptam -tuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria