Declension table of ?tundyamāna

Deva

NeuterSingularDualPlural
Nominativetundyamānam tundyamāne tundyamānāni
Vocativetundyamāna tundyamāne tundyamānāni
Accusativetundyamānam tundyamāne tundyamānāni
Instrumentaltundyamānena tundyamānābhyām tundyamānaiḥ
Dativetundyamānāya tundyamānābhyām tundyamānebhyaḥ
Ablativetundyamānāt tundyamānābhyām tundyamānebhyaḥ
Genitivetundyamānasya tundyamānayoḥ tundyamānānām
Locativetundyamāne tundyamānayoḥ tundyamāneṣu

Compound tundyamāna -

Adverb -tundyamānam -tundyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria