Declension table of ?tunditavya

Deva

MasculineSingularDualPlural
Nominativetunditavyaḥ tunditavyau tunditavyāḥ
Vocativetunditavya tunditavyau tunditavyāḥ
Accusativetunditavyam tunditavyau tunditavyān
Instrumentaltunditavyena tunditavyābhyām tunditavyaiḥ tunditavyebhiḥ
Dativetunditavyāya tunditavyābhyām tunditavyebhyaḥ
Ablativetunditavyāt tunditavyābhyām tunditavyebhyaḥ
Genitivetunditavyasya tunditavyayoḥ tunditavyānām
Locativetunditavye tunditavyayoḥ tunditavyeṣu

Compound tunditavya -

Adverb -tunditavyam -tunditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria