Declension table of ?tunditavatī

Deva

FeminineSingularDualPlural
Nominativetunditavatī tunditavatyau tunditavatyaḥ
Vocativetunditavati tunditavatyau tunditavatyaḥ
Accusativetunditavatīm tunditavatyau tunditavatīḥ
Instrumentaltunditavatyā tunditavatībhyām tunditavatībhiḥ
Dativetunditavatyai tunditavatībhyām tunditavatībhyaḥ
Ablativetunditavatyāḥ tunditavatībhyām tunditavatībhyaḥ
Genitivetunditavatyāḥ tunditavatyoḥ tunditavatīnām
Locativetunditavatyām tunditavatyoḥ tunditavatīṣu

Compound tunditavati - tunditavatī -

Adverb -tunditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria