Declension table of ?tunditavat

Deva

NeuterSingularDualPlural
Nominativetunditavat tunditavantī tunditavatī tunditavanti
Vocativetunditavat tunditavantī tunditavatī tunditavanti
Accusativetunditavat tunditavantī tunditavatī tunditavanti
Instrumentaltunditavatā tunditavadbhyām tunditavadbhiḥ
Dativetunditavate tunditavadbhyām tunditavadbhyaḥ
Ablativetunditavataḥ tunditavadbhyām tunditavadbhyaḥ
Genitivetunditavataḥ tunditavatoḥ tunditavatām
Locativetunditavati tunditavatoḥ tunditavatsu

Adverb -tunditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria