Declension table of ?tunditavat

Deva

MasculineSingularDualPlural
Nominativetunditavān tunditavantau tunditavantaḥ
Vocativetunditavan tunditavantau tunditavantaḥ
Accusativetunditavantam tunditavantau tunditavataḥ
Instrumentaltunditavatā tunditavadbhyām tunditavadbhiḥ
Dativetunditavate tunditavadbhyām tunditavadbhyaḥ
Ablativetunditavataḥ tunditavadbhyām tunditavadbhyaḥ
Genitivetunditavataḥ tunditavatoḥ tunditavatām
Locativetunditavati tunditavatoḥ tunditavatsu

Compound tunditavat -

Adverb -tunditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria