Declension table of ?tundiṣyat

Deva

MasculineSingularDualPlural
Nominativetundiṣyan tundiṣyantau tundiṣyantaḥ
Vocativetundiṣyan tundiṣyantau tundiṣyantaḥ
Accusativetundiṣyantam tundiṣyantau tundiṣyataḥ
Instrumentaltundiṣyatā tundiṣyadbhyām tundiṣyadbhiḥ
Dativetundiṣyate tundiṣyadbhyām tundiṣyadbhyaḥ
Ablativetundiṣyataḥ tundiṣyadbhyām tundiṣyadbhyaḥ
Genitivetundiṣyataḥ tundiṣyatoḥ tundiṣyatām
Locativetundiṣyati tundiṣyatoḥ tundiṣyatsu

Compound tundiṣyat -

Adverb -tundiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria