सुबन्तावली ?तुन्दिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातुन्दिष्यन्ती तुन्दिष्यन्त्यौ तुन्दिष्यन्त्यः
सम्बोधनम्तुन्दिष्यन्ति तुन्दिष्यन्त्यौ तुन्दिष्यन्त्यः
द्वितीयातुन्दिष्यन्तीम् तुन्दिष्यन्त्यौ तुन्दिष्यन्तीः
तृतीयातुन्दिष्यन्त्या तुन्दिष्यन्तीभ्याम् तुन्दिष्यन्तीभिः
चतुर्थीतुन्दिष्यन्त्यै तुन्दिष्यन्तीभ्याम् तुन्दिष्यन्तीभ्यः
पञ्चमीतुन्दिष्यन्त्याः तुन्दिष्यन्तीभ्याम् तुन्दिष्यन्तीभ्यः
षष्ठीतुन्दिष्यन्त्याः तुन्दिष्यन्त्योः तुन्दिष्यन्तीनाम्
सप्तमीतुन्दिष्यन्त्याम् तुन्दिष्यन्त्योः तुन्दिष्यन्तीषु

समास तुन्दिष्यन्ति तुन्दिष्यन्ती

अव्यय ॰तुन्दिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria