Declension table of ?tundiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetundiṣyamāṇā tundiṣyamāṇe tundiṣyamāṇāḥ
Vocativetundiṣyamāṇe tundiṣyamāṇe tundiṣyamāṇāḥ
Accusativetundiṣyamāṇām tundiṣyamāṇe tundiṣyamāṇāḥ
Instrumentaltundiṣyamāṇayā tundiṣyamāṇābhyām tundiṣyamāṇābhiḥ
Dativetundiṣyamāṇāyai tundiṣyamāṇābhyām tundiṣyamāṇābhyaḥ
Ablativetundiṣyamāṇāyāḥ tundiṣyamāṇābhyām tundiṣyamāṇābhyaḥ
Genitivetundiṣyamāṇāyāḥ tundiṣyamāṇayoḥ tundiṣyamāṇānām
Locativetundiṣyamāṇāyām tundiṣyamāṇayoḥ tundiṣyamāṇāsu

Adverb -tundiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria