Declension table of ?tundiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetundiṣyamāṇam tundiṣyamāṇe tundiṣyamāṇāni
Vocativetundiṣyamāṇa tundiṣyamāṇe tundiṣyamāṇāni
Accusativetundiṣyamāṇam tundiṣyamāṇe tundiṣyamāṇāni
Instrumentaltundiṣyamāṇena tundiṣyamāṇābhyām tundiṣyamāṇaiḥ
Dativetundiṣyamāṇāya tundiṣyamāṇābhyām tundiṣyamāṇebhyaḥ
Ablativetundiṣyamāṇāt tundiṣyamāṇābhyām tundiṣyamāṇebhyaḥ
Genitivetundiṣyamāṇasya tundiṣyamāṇayoḥ tundiṣyamāṇānām
Locativetundiṣyamāṇe tundiṣyamāṇayoḥ tundiṣyamāṇeṣu

Compound tundiṣyamāṇa -

Adverb -tundiṣyamāṇam -tundiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria