Declension table of ?tundiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetundiṣyamāṇaḥ tundiṣyamāṇau tundiṣyamāṇāḥ
Vocativetundiṣyamāṇa tundiṣyamāṇau tundiṣyamāṇāḥ
Accusativetundiṣyamāṇam tundiṣyamāṇau tundiṣyamāṇān
Instrumentaltundiṣyamāṇena tundiṣyamāṇābhyām tundiṣyamāṇaiḥ tundiṣyamāṇebhiḥ
Dativetundiṣyamāṇāya tundiṣyamāṇābhyām tundiṣyamāṇebhyaḥ
Ablativetundiṣyamāṇāt tundiṣyamāṇābhyām tundiṣyamāṇebhyaḥ
Genitivetundiṣyamāṇasya tundiṣyamāṇayoḥ tundiṣyamāṇānām
Locativetundiṣyamāṇe tundiṣyamāṇayoḥ tundiṣyamāṇeṣu

Compound tundiṣyamāṇa -

Adverb -tundiṣyamāṇam -tundiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria